Declension table of ?catuṣpañcāśā

Deva

FeminineSingularDualPlural
Nominativecatuṣpañcāśā catuṣpañcāśe catuṣpañcāśāḥ
Vocativecatuṣpañcāśe catuṣpañcāśe catuṣpañcāśāḥ
Accusativecatuṣpañcāśām catuṣpañcāśe catuṣpañcāśāḥ
Instrumentalcatuṣpañcāśayā catuṣpañcāśābhyām catuṣpañcāśābhiḥ
Dativecatuṣpañcāśāyai catuṣpañcāśābhyām catuṣpañcāśābhyaḥ
Ablativecatuṣpañcāśāyāḥ catuṣpañcāśābhyām catuṣpañcāśābhyaḥ
Genitivecatuṣpañcāśāyāḥ catuṣpañcāśayoḥ catuṣpañcāśānām
Locativecatuṣpañcāśāyām catuṣpañcāśayoḥ catuṣpañcāśāsu

Adverb -catuṣpañcāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria