Declension table of ?catuṣpañcā

Deva

FeminineSingularDualPlural
Nominativecatuṣpañcā catuṣpañce catuṣpañcāḥ
Vocativecatuṣpañce catuṣpañce catuṣpañcāḥ
Accusativecatuṣpañcām catuṣpañce catuṣpañcāḥ
Instrumentalcatuṣpañcayā catuṣpañcābhyām catuṣpañcābhiḥ
Dativecatuṣpañcāyai catuṣpañcābhyām catuṣpañcābhyaḥ
Ablativecatuṣpañcāyāḥ catuṣpañcābhyām catuṣpañcābhyaḥ
Genitivecatuṣpañcāyāḥ catuṣpañcayoḥ catuṣpañcānām
Locativecatuṣpañcāyām catuṣpañcayoḥ catuṣpañcāsu

Adverb -catuṣpañcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria