Declension table of ?catuṣpañca

Deva

NeuterSingularDualPlural
Nominativecatuṣpañcam catuṣpañce catuṣpañcāni
Vocativecatuṣpañca catuṣpañce catuṣpañcāni
Accusativecatuṣpañcam catuṣpañce catuṣpañcāni
Instrumentalcatuṣpañcena catuṣpañcābhyām catuṣpañcaiḥ
Dativecatuṣpañcāya catuṣpañcābhyām catuṣpañcebhyaḥ
Ablativecatuṣpañcāt catuṣpañcābhyām catuṣpañcebhyaḥ
Genitivecatuṣpañcasya catuṣpañcayoḥ catuṣpañcānām
Locativecatuṣpañce catuṣpañcayoḥ catuṣpañceṣu

Compound catuṣpañca -

Adverb -catuṣpañcam -catuṣpañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria