Declension table of ?catuṣpathasad

Deva

MasculineSingularDualPlural
Nominativecatuṣpathasat catuṣpathasadau catuṣpathasadaḥ
Vocativecatuṣpathasat catuṣpathasadau catuṣpathasadaḥ
Accusativecatuṣpathasadam catuṣpathasadau catuṣpathasadaḥ
Instrumentalcatuṣpathasadā catuṣpathasadbhyām catuṣpathasadbhiḥ
Dativecatuṣpathasade catuṣpathasadbhyām catuṣpathasadbhyaḥ
Ablativecatuṣpathasadaḥ catuṣpathasadbhyām catuṣpathasadbhyaḥ
Genitivecatuṣpathasadaḥ catuṣpathasadoḥ catuṣpathasadām
Locativecatuṣpathasadi catuṣpathasadoḥ catuṣpathasatsu

Compound catuṣpathasat -

Adverb -catuṣpathasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria