Declension table of ?catuṣpathakṛtāśaya

Deva

MasculineSingularDualPlural
Nominativecatuṣpathakṛtāśayaḥ catuṣpathakṛtāśayau catuṣpathakṛtāśayāḥ
Vocativecatuṣpathakṛtāśaya catuṣpathakṛtāśayau catuṣpathakṛtāśayāḥ
Accusativecatuṣpathakṛtāśayam catuṣpathakṛtāśayau catuṣpathakṛtāśayān
Instrumentalcatuṣpathakṛtāśayena catuṣpathakṛtāśayābhyām catuṣpathakṛtāśayaiḥ catuṣpathakṛtāśayebhiḥ
Dativecatuṣpathakṛtāśayāya catuṣpathakṛtāśayābhyām catuṣpathakṛtāśayebhyaḥ
Ablativecatuṣpathakṛtāśayāt catuṣpathakṛtāśayābhyām catuṣpathakṛtāśayebhyaḥ
Genitivecatuṣpathakṛtāśayasya catuṣpathakṛtāśayayoḥ catuṣpathakṛtāśayānām
Locativecatuṣpathakṛtāśaye catuṣpathakṛtāśayayoḥ catuṣpathakṛtāśayeṣu

Compound catuṣpathakṛtāśaya -

Adverb -catuṣpathakṛtāśayam -catuṣpathakṛtāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria