Declension table of catuṣpatha

Deva

NeuterSingularDualPlural
Nominativecatuṣpatham catuṣpathe catuṣpathāni
Vocativecatuṣpatha catuṣpathe catuṣpathāni
Accusativecatuṣpatham catuṣpathe catuṣpathāni
Instrumentalcatuṣpathena catuṣpathābhyām catuṣpathaiḥ
Dativecatuṣpathāya catuṣpathābhyām catuṣpathebhyaḥ
Ablativecatuṣpathāt catuṣpathābhyām catuṣpathebhyaḥ
Genitivecatuṣpathasya catuṣpathayoḥ catuṣpathānām
Locativecatuṣpathe catuṣpathayoḥ catuṣpatheṣu

Compound catuṣpatha -

Adverb -catuṣpatham -catuṣpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria