Declension table of ?catuṣparyāya

Deva

MasculineSingularDualPlural
Nominativecatuṣparyāyaḥ catuṣparyāyau catuṣparyāyāḥ
Vocativecatuṣparyāya catuṣparyāyau catuṣparyāyāḥ
Accusativecatuṣparyāyam catuṣparyāyau catuṣparyāyān
Instrumentalcatuṣparyāyeṇa catuṣparyāyābhyām catuṣparyāyaiḥ catuṣparyāyebhiḥ
Dativecatuṣparyāyāya catuṣparyāyābhyām catuṣparyāyebhyaḥ
Ablativecatuṣparyāyāt catuṣparyāyābhyām catuṣparyāyebhyaḥ
Genitivecatuṣparyāyasya catuṣparyāyayoḥ catuṣparyāyāṇām
Locativecatuṣparyāye catuṣparyāyayoḥ catuṣparyāyeṣu

Compound catuṣparyāya -

Adverb -catuṣparyāyam -catuṣparyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria