Declension table of ?catuṣparvā

Deva

FeminineSingularDualPlural
Nominativecatuṣparvā catuṣparve catuṣparvāḥ
Vocativecatuṣparve catuṣparve catuṣparvāḥ
Accusativecatuṣparvām catuṣparve catuṣparvāḥ
Instrumentalcatuṣparvayā catuṣparvābhyām catuṣparvābhiḥ
Dativecatuṣparvāyai catuṣparvābhyām catuṣparvābhyaḥ
Ablativecatuṣparvāyāḥ catuṣparvābhyām catuṣparvābhyaḥ
Genitivecatuṣparvāyāḥ catuṣparvayoḥ catuṣparvāṇām
Locativecatuṣparvāyām catuṣparvayoḥ catuṣparvāsu

Adverb -catuṣparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria