Declension table of ?catuṣparva

Deva

NeuterSingularDualPlural
Nominativecatuṣparvam catuṣparve catuṣparvāṇi
Vocativecatuṣparva catuṣparve catuṣparvāṇi
Accusativecatuṣparvam catuṣparve catuṣparvāṇi
Instrumentalcatuṣparveṇa catuṣparvābhyām catuṣparvaiḥ
Dativecatuṣparvāya catuṣparvābhyām catuṣparvebhyaḥ
Ablativecatuṣparvāt catuṣparvābhyām catuṣparvebhyaḥ
Genitivecatuṣparvasya catuṣparvayoḥ catuṣparvāṇām
Locativecatuṣparve catuṣparvayoḥ catuṣparveṣu

Compound catuṣparva -

Adverb -catuṣparvam -catuṣparvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria