Declension table of ?catuṣparṇī

Deva

FeminineSingularDualPlural
Nominativecatuṣparṇī catuṣparṇyau catuṣparṇyaḥ
Vocativecatuṣparṇi catuṣparṇyau catuṣparṇyaḥ
Accusativecatuṣparṇīm catuṣparṇyau catuṣparṇīḥ
Instrumentalcatuṣparṇyā catuṣparṇībhyām catuṣparṇībhiḥ
Dativecatuṣparṇyai catuṣparṇībhyām catuṣparṇībhyaḥ
Ablativecatuṣparṇyāḥ catuṣparṇībhyām catuṣparṇībhyaḥ
Genitivecatuṣparṇyāḥ catuṣparṇyoḥ catuṣparṇīnām
Locativecatuṣparṇyām catuṣparṇyoḥ catuṣparṇīṣu

Compound catuṣparṇi - catuṣparṇī -

Adverb -catuṣparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria