Declension table of ?catuṣpakṣa

Deva

MasculineSingularDualPlural
Nominativecatuṣpakṣaḥ catuṣpakṣau catuṣpakṣāḥ
Vocativecatuṣpakṣa catuṣpakṣau catuṣpakṣāḥ
Accusativecatuṣpakṣam catuṣpakṣau catuṣpakṣān
Instrumentalcatuṣpakṣeṇa catuṣpakṣābhyām catuṣpakṣaiḥ catuṣpakṣebhiḥ
Dativecatuṣpakṣāya catuṣpakṣābhyām catuṣpakṣebhyaḥ
Ablativecatuṣpakṣāt catuṣpakṣābhyām catuṣpakṣebhyaḥ
Genitivecatuṣpakṣasya catuṣpakṣayoḥ catuṣpakṣāṇām
Locativecatuṣpakṣe catuṣpakṣayoḥ catuṣpakṣeṣu

Compound catuṣpakṣa -

Adverb -catuṣpakṣam -catuṣpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria