Declension table of ?catuṣpadī

Deva

FeminineSingularDualPlural
Nominativecatuṣpadī catuṣpadyau catuṣpadyaḥ
Vocativecatuṣpadi catuṣpadyau catuṣpadyaḥ
Accusativecatuṣpadīm catuṣpadyau catuṣpadīḥ
Instrumentalcatuṣpadyā catuṣpadībhyām catuṣpadībhiḥ
Dativecatuṣpadyai catuṣpadībhyām catuṣpadībhyaḥ
Ablativecatuṣpadyāḥ catuṣpadībhyām catuṣpadībhyaḥ
Genitivecatuṣpadyāḥ catuṣpadyoḥ catuṣpadīnām
Locativecatuṣpadyām catuṣpadyoḥ catuṣpadīṣu

Compound catuṣpadi - catuṣpadī -

Adverb -catuṣpadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria