Declension table of catuṣpada

Deva

NeuterSingularDualPlural
Nominativecatuṣpadam catuṣpade catuṣpadāni
Vocativecatuṣpada catuṣpade catuṣpadāni
Accusativecatuṣpadam catuṣpade catuṣpadāni
Instrumentalcatuṣpadena catuṣpadābhyām catuṣpadaiḥ
Dativecatuṣpadāya catuṣpadābhyām catuṣpadebhyaḥ
Ablativecatuṣpadāt catuṣpadābhyām catuṣpadebhyaḥ
Genitivecatuṣpadasya catuṣpadayoḥ catuṣpadānām
Locativecatuṣpade catuṣpadayoḥ catuṣpadeṣu

Compound catuṣpada -

Adverb -catuṣpadam -catuṣpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria