Declension table of ?catuṣpārśva

Deva

NeuterSingularDualPlural
Nominativecatuṣpārśvam catuṣpārśve catuṣpārśvāni
Vocativecatuṣpārśva catuṣpārśve catuṣpārśvāni
Accusativecatuṣpārśvam catuṣpārśve catuṣpārśvāni
Instrumentalcatuṣpārśvena catuṣpārśvābhyām catuṣpārśvaiḥ
Dativecatuṣpārśvāya catuṣpārśvābhyām catuṣpārśvebhyaḥ
Ablativecatuṣpārśvāt catuṣpārśvābhyām catuṣpārśvebhyaḥ
Genitivecatuṣpārśvasya catuṣpārśvayoḥ catuṣpārśvānām
Locativecatuṣpārśve catuṣpārśvayoḥ catuṣpārśveṣu

Compound catuṣpārśva -

Adverb -catuṣpārśvam -catuṣpārśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria