Declension table of ?catuṣpādikā

Deva

FeminineSingularDualPlural
Nominativecatuṣpādikā catuṣpādike catuṣpādikāḥ
Vocativecatuṣpādike catuṣpādike catuṣpādikāḥ
Accusativecatuṣpādikām catuṣpādike catuṣpādikāḥ
Instrumentalcatuṣpādikayā catuṣpādikābhyām catuṣpādikābhiḥ
Dativecatuṣpādikāyai catuṣpādikābhyām catuṣpādikābhyaḥ
Ablativecatuṣpādikāyāḥ catuṣpādikābhyām catuṣpādikābhyaḥ
Genitivecatuṣpādikāyāḥ catuṣpādikayoḥ catuṣpādikānām
Locativecatuṣpādikāyām catuṣpādikayoḥ catuṣpādikāsu

Adverb -catuṣpādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria