Declension table of ?catuṣpādī

Deva

FeminineSingularDualPlural
Nominativecatuṣpādī catuṣpādyau catuṣpādyaḥ
Vocativecatuṣpādi catuṣpādyau catuṣpādyaḥ
Accusativecatuṣpādīm catuṣpādyau catuṣpādīḥ
Instrumentalcatuṣpādyā catuṣpādībhyām catuṣpādībhiḥ
Dativecatuṣpādyai catuṣpādībhyām catuṣpādībhyaḥ
Ablativecatuṣpādyāḥ catuṣpādībhyām catuṣpādībhyaḥ
Genitivecatuṣpādyāḥ catuṣpādyoḥ catuṣpādīnām
Locativecatuṣpādyām catuṣpādyoḥ catuṣpādīṣu

Compound catuṣpādi - catuṣpādī -

Adverb -catuṣpādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria