Declension table of ?catuṣpādaka

Deva

NeuterSingularDualPlural
Nominativecatuṣpādakam catuṣpādake catuṣpādakāni
Vocativecatuṣpādaka catuṣpādake catuṣpādakāni
Accusativecatuṣpādakam catuṣpādake catuṣpādakāni
Instrumentalcatuṣpādakena catuṣpādakābhyām catuṣpādakaiḥ
Dativecatuṣpādakāya catuṣpādakābhyām catuṣpādakebhyaḥ
Ablativecatuṣpādakāt catuṣpādakābhyām catuṣpādakebhyaḥ
Genitivecatuṣpādakasya catuṣpādakayoḥ catuṣpādakānām
Locativecatuṣpādake catuṣpādakayoḥ catuṣpādakeṣu

Compound catuṣpādaka -

Adverb -catuṣpādakam -catuṣpādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria