Declension table of ?catuṣpāda

Deva

NeuterSingularDualPlural
Nominativecatuṣpādam catuṣpāde catuṣpādāni
Vocativecatuṣpāda catuṣpāde catuṣpādāni
Accusativecatuṣpādam catuṣpāde catuṣpādāni
Instrumentalcatuṣpādena catuṣpādābhyām catuṣpādaiḥ
Dativecatuṣpādāya catuṣpādābhyām catuṣpādebhyaḥ
Ablativecatuṣpādāt catuṣpādābhyām catuṣpādebhyaḥ
Genitivecatuṣpādasya catuṣpādayoḥ catuṣpādānām
Locativecatuṣpāde catuṣpādayoḥ catuṣpādeṣu

Compound catuṣpāda -

Adverb -catuṣpādam -catuṣpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria