Declension table of ?catuṣpāda

Deva

MasculineSingularDualPlural
Nominativecatuṣpādaḥ catuṣpādau catuṣpādāḥ
Vocativecatuṣpāda catuṣpādau catuṣpādāḥ
Accusativecatuṣpādam catuṣpādau catuṣpādān
Instrumentalcatuṣpādena catuṣpādābhyām catuṣpādaiḥ catuṣpādebhiḥ
Dativecatuṣpādāya catuṣpādābhyām catuṣpādebhyaḥ
Ablativecatuṣpādāt catuṣpādābhyām catuṣpādebhyaḥ
Genitivecatuṣpādasya catuṣpādayoḥ catuṣpādānām
Locativecatuṣpāde catuṣpādayoḥ catuṣpādeṣu

Compound catuṣpāda -

Adverb -catuṣpādam -catuṣpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria