Declension table of ?catuṣpāṭhī

Deva

FeminineSingularDualPlural
Nominativecatuṣpāṭhī catuṣpāṭhyau catuṣpāṭhyaḥ
Vocativecatuṣpāṭhi catuṣpāṭhyau catuṣpāṭhyaḥ
Accusativecatuṣpāṭhīm catuṣpāṭhyau catuṣpāṭhīḥ
Instrumentalcatuṣpāṭhyā catuṣpāṭhībhyām catuṣpāṭhībhiḥ
Dativecatuṣpāṭhyai catuṣpāṭhībhyām catuṣpāṭhībhyaḥ
Ablativecatuṣpāṭhyāḥ catuṣpāṭhībhyām catuṣpāṭhībhyaḥ
Genitivecatuṣpāṭhyāḥ catuṣpāṭhyoḥ catuṣpāṭhīnām
Locativecatuṣpāṭhyām catuṣpāṭhyoḥ catuṣpāṭhīṣu

Compound catuṣpāṭhi - catuṣpāṭhī -

Adverb -catuṣpāṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria