Declension table of ?catuṣkiṣku

Deva

NeuterSingularDualPlural
Nominativecatuṣkiṣku catuṣkiṣkuṇī catuṣkiṣkūṇi
Vocativecatuṣkiṣku catuṣkiṣkuṇī catuṣkiṣkūṇi
Accusativecatuṣkiṣku catuṣkiṣkuṇī catuṣkiṣkūṇi
Instrumentalcatuṣkiṣkuṇā catuṣkiṣkubhyām catuṣkiṣkubhiḥ
Dativecatuṣkiṣkuṇe catuṣkiṣkubhyām catuṣkiṣkubhyaḥ
Ablativecatuṣkiṣkuṇaḥ catuṣkiṣkubhyām catuṣkiṣkubhyaḥ
Genitivecatuṣkiṣkuṇaḥ catuṣkiṣkuṇoḥ catuṣkiṣkūṇām
Locativecatuṣkiṣkuṇi catuṣkiṣkuṇoḥ catuṣkiṣkuṣu

Compound catuṣkiṣku -

Adverb -catuṣkiṣku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria