Declension table of ?catuṣkiṇī

Deva

FeminineSingularDualPlural
Nominativecatuṣkiṇī catuṣkiṇyau catuṣkiṇyaḥ
Vocativecatuṣkiṇi catuṣkiṇyau catuṣkiṇyaḥ
Accusativecatuṣkiṇīm catuṣkiṇyau catuṣkiṇīḥ
Instrumentalcatuṣkiṇyā catuṣkiṇībhyām catuṣkiṇībhiḥ
Dativecatuṣkiṇyai catuṣkiṇībhyām catuṣkiṇībhyaḥ
Ablativecatuṣkiṇyāḥ catuṣkiṇībhyām catuṣkiṇībhyaḥ
Genitivecatuṣkiṇyāḥ catuṣkiṇyoḥ catuṣkiṇīnām
Locativecatuṣkiṇyām catuṣkiṇyoḥ catuṣkiṇīṣu

Compound catuṣkiṇi - catuṣkiṇī -

Adverb -catuṣkiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria