Declension table of ?catuṣkhaṇḍā

Deva

FeminineSingularDualPlural
Nominativecatuṣkhaṇḍā catuṣkhaṇḍe catuṣkhaṇḍāḥ
Vocativecatuṣkhaṇḍe catuṣkhaṇḍe catuṣkhaṇḍāḥ
Accusativecatuṣkhaṇḍām catuṣkhaṇḍe catuṣkhaṇḍāḥ
Instrumentalcatuṣkhaṇḍayā catuṣkhaṇḍābhyām catuṣkhaṇḍābhiḥ
Dativecatuṣkhaṇḍāyai catuṣkhaṇḍābhyām catuṣkhaṇḍābhyaḥ
Ablativecatuṣkhaṇḍāyāḥ catuṣkhaṇḍābhyām catuṣkhaṇḍābhyaḥ
Genitivecatuṣkhaṇḍāyāḥ catuṣkhaṇḍayoḥ catuṣkhaṇḍānām
Locativecatuṣkhaṇḍāyām catuṣkhaṇḍayoḥ catuṣkhaṇḍāsu

Adverb -catuṣkhaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria