Declension table of ?catuṣkhaṇḍa

Deva

NeuterSingularDualPlural
Nominativecatuṣkhaṇḍam catuṣkhaṇḍe catuṣkhaṇḍāni
Vocativecatuṣkhaṇḍa catuṣkhaṇḍe catuṣkhaṇḍāni
Accusativecatuṣkhaṇḍam catuṣkhaṇḍe catuṣkhaṇḍāni
Instrumentalcatuṣkhaṇḍena catuṣkhaṇḍābhyām catuṣkhaṇḍaiḥ
Dativecatuṣkhaṇḍāya catuṣkhaṇḍābhyām catuṣkhaṇḍebhyaḥ
Ablativecatuṣkhaṇḍāt catuṣkhaṇḍābhyām catuṣkhaṇḍebhyaḥ
Genitivecatuṣkhaṇḍasya catuṣkhaṇḍayoḥ catuṣkhaṇḍānām
Locativecatuṣkhaṇḍe catuṣkhaṇḍayoḥ catuṣkhaṇḍeṣu

Compound catuṣkhaṇḍa -

Adverb -catuṣkhaṇḍam -catuṣkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria