Declension table of ?catuṣkarṇatā

Deva

FeminineSingularDualPlural
Nominativecatuṣkarṇatā catuṣkarṇate catuṣkarṇatāḥ
Vocativecatuṣkarṇate catuṣkarṇate catuṣkarṇatāḥ
Accusativecatuṣkarṇatām catuṣkarṇate catuṣkarṇatāḥ
Instrumentalcatuṣkarṇatayā catuṣkarṇatābhyām catuṣkarṇatābhiḥ
Dativecatuṣkarṇatāyai catuṣkarṇatābhyām catuṣkarṇatābhyaḥ
Ablativecatuṣkarṇatāyāḥ catuṣkarṇatābhyām catuṣkarṇatābhyaḥ
Genitivecatuṣkarṇatāyāḥ catuṣkarṇatayoḥ catuṣkarṇatānām
Locativecatuṣkarṇatāyām catuṣkarṇatayoḥ catuṣkarṇatāsu

Adverb -catuṣkarṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria