Declension table of ?catuṣkarṇa

Deva

MasculineSingularDualPlural
Nominativecatuṣkarṇaḥ catuṣkarṇau catuṣkarṇāḥ
Vocativecatuṣkarṇa catuṣkarṇau catuṣkarṇāḥ
Accusativecatuṣkarṇam catuṣkarṇau catuṣkarṇān
Instrumentalcatuṣkarṇena catuṣkarṇābhyām catuṣkarṇaiḥ catuṣkarṇebhiḥ
Dativecatuṣkarṇāya catuṣkarṇābhyām catuṣkarṇebhyaḥ
Ablativecatuṣkarṇāt catuṣkarṇābhyām catuṣkarṇebhyaḥ
Genitivecatuṣkarṇasya catuṣkarṇayoḥ catuṣkarṇānām
Locativecatuṣkarṇe catuṣkarṇayoḥ catuṣkarṇeṣu

Compound catuṣkarṇa -

Adverb -catuṣkarṇam -catuṣkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria