Declension table of ?catuṣkāriṇī

Deva

FeminineSingularDualPlural
Nominativecatuṣkāriṇī catuṣkāriṇyau catuṣkāriṇyaḥ
Vocativecatuṣkāriṇi catuṣkāriṇyau catuṣkāriṇyaḥ
Accusativecatuṣkāriṇīm catuṣkāriṇyau catuṣkāriṇīḥ
Instrumentalcatuṣkāriṇyā catuṣkāriṇībhyām catuṣkāriṇībhiḥ
Dativecatuṣkāriṇyai catuṣkāriṇībhyām catuṣkāriṇībhyaḥ
Ablativecatuṣkāriṇyāḥ catuṣkāriṇībhyām catuṣkāriṇībhyaḥ
Genitivecatuṣkāriṇyāḥ catuṣkāriṇyoḥ catuṣkāriṇīnām
Locativecatuṣkāriṇyām catuṣkāriṇyoḥ catuṣkāriṇīṣu

Compound catuṣkāriṇi - catuṣkāriṇī -

Adverb -catuṣkāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria