Declension table of ?catuṣṭoma

Deva

MasculineSingularDualPlural
Nominativecatuṣṭomaḥ catuṣṭomau catuṣṭomāḥ
Vocativecatuṣṭoma catuṣṭomau catuṣṭomāḥ
Accusativecatuṣṭomam catuṣṭomau catuṣṭomān
Instrumentalcatuṣṭomena catuṣṭomābhyām catuṣṭomaiḥ catuṣṭomebhiḥ
Dativecatuṣṭomāya catuṣṭomābhyām catuṣṭomebhyaḥ
Ablativecatuṣṭomāt catuṣṭomābhyām catuṣṭomebhyaḥ
Genitivecatuṣṭomasya catuṣṭomayoḥ catuṣṭomānām
Locativecatuṣṭome catuṣṭomayoḥ catuṣṭomeṣu

Compound catuṣṭoma -

Adverb -catuṣṭomam -catuṣṭomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria