Declension table of ?catuḥśikha

Deva

MasculineSingularDualPlural
Nominativecatuḥśikhaḥ catuḥśikhau catuḥśikhāḥ
Vocativecatuḥśikha catuḥśikhau catuḥśikhāḥ
Accusativecatuḥśikham catuḥśikhau catuḥśikhān
Instrumentalcatuḥśikhena catuḥśikhābhyām catuḥśikhaiḥ catuḥśikhebhiḥ
Dativecatuḥśikhāya catuḥśikhābhyām catuḥśikhebhyaḥ
Ablativecatuḥśikhāt catuḥśikhābhyām catuḥśikhebhyaḥ
Genitivecatuḥśikhasya catuḥśikhayoḥ catuḥśikhānām
Locativecatuḥśikhe catuḥśikhayoḥ catuḥśikheṣu

Compound catuḥśikha -

Adverb -catuḥśikham -catuḥśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria