Declension table of ?catuḥśatatamā

Deva

FeminineSingularDualPlural
Nominativecatuḥśatatamā catuḥśatatame catuḥśatatamāḥ
Vocativecatuḥśatatame catuḥśatatame catuḥśatatamāḥ
Accusativecatuḥśatatamām catuḥśatatame catuḥśatatamāḥ
Instrumentalcatuḥśatatamayā catuḥśatatamābhyām catuḥśatatamābhiḥ
Dativecatuḥśatatamāyai catuḥśatatamābhyām catuḥśatatamābhyaḥ
Ablativecatuḥśatatamāyāḥ catuḥśatatamābhyām catuḥśatatamābhyaḥ
Genitivecatuḥśatatamāyāḥ catuḥśatatamayoḥ catuḥśatatamānām
Locativecatuḥśatatamāyām catuḥśatatamayoḥ catuḥśatatamāsu

Adverb -catuḥśatatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria