Declension table of ?catuḥśarāva

Deva

NeuterSingularDualPlural
Nominativecatuḥśarāvam catuḥśarāve catuḥśarāvāṇi
Vocativecatuḥśarāva catuḥśarāve catuḥśarāvāṇi
Accusativecatuḥśarāvam catuḥśarāve catuḥśarāvāṇi
Instrumentalcatuḥśarāveṇa catuḥśarāvābhyām catuḥśarāvaiḥ
Dativecatuḥśarāvāya catuḥśarāvābhyām catuḥśarāvebhyaḥ
Ablativecatuḥśarāvāt catuḥśarāvābhyām catuḥśarāvebhyaḥ
Genitivecatuḥśarāvasya catuḥśarāvayoḥ catuḥśarāvāṇām
Locativecatuḥśarāve catuḥśarāvayoḥ catuḥśarāveṣu

Compound catuḥśarāva -

Adverb -catuḥśarāvam -catuḥśarāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria