Declension table of ?catuḥśapha

Deva

NeuterSingularDualPlural
Nominativecatuḥśapham catuḥśaphe catuḥśaphāni
Vocativecatuḥśapha catuḥśaphe catuḥśaphāni
Accusativecatuḥśapham catuḥśaphe catuḥśaphāni
Instrumentalcatuḥśaphena catuḥśaphābhyām catuḥśaphaiḥ
Dativecatuḥśaphāya catuḥśaphābhyām catuḥśaphebhyaḥ
Ablativecatuḥśaphāt catuḥśaphābhyām catuḥśaphebhyaḥ
Genitivecatuḥśaphasya catuḥśaphayoḥ catuḥśaphānām
Locativecatuḥśaphe catuḥśaphayoḥ catuḥśapheṣu

Compound catuḥśapha -

Adverb -catuḥśapham -catuḥśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria