Declension table of ?catuḥśapha

Deva

MasculineSingularDualPlural
Nominativecatuḥśaphaḥ catuḥśaphau catuḥśaphāḥ
Vocativecatuḥśapha catuḥśaphau catuḥśaphāḥ
Accusativecatuḥśapham catuḥśaphau catuḥśaphān
Instrumentalcatuḥśaphena catuḥśaphābhyām catuḥśaphaiḥ catuḥśaphebhiḥ
Dativecatuḥśaphāya catuḥśaphābhyām catuḥśaphebhyaḥ
Ablativecatuḥśaphāt catuḥśaphābhyām catuḥśaphebhyaḥ
Genitivecatuḥśaphasya catuḥśaphayoḥ catuḥśaphānām
Locativecatuḥśaphe catuḥśaphayoḥ catuḥśapheṣu

Compound catuḥśapha -

Adverb -catuḥśapham -catuḥśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria