Declension table of ?catuḥśālikā

Deva

FeminineSingularDualPlural
Nominativecatuḥśālikā catuḥśālike catuḥśālikāḥ
Vocativecatuḥśālike catuḥśālike catuḥśālikāḥ
Accusativecatuḥśālikām catuḥśālike catuḥśālikāḥ
Instrumentalcatuḥśālikayā catuḥśālikābhyām catuḥśālikābhiḥ
Dativecatuḥśālikāyai catuḥśālikābhyām catuḥśālikābhyaḥ
Ablativecatuḥśālikāyāḥ catuḥśālikābhyām catuḥśālikābhyaḥ
Genitivecatuḥśālikāyāḥ catuḥśālikayoḥ catuḥśālikānām
Locativecatuḥśālikāyām catuḥśālikayoḥ catuḥśālikāsu

Adverb -catuḥśālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria