Declension table of ?catuḥśṛṅgā

Deva

FeminineSingularDualPlural
Nominativecatuḥśṛṅgā catuḥśṛṅge catuḥśṛṅgāḥ
Vocativecatuḥśṛṅge catuḥśṛṅge catuḥśṛṅgāḥ
Accusativecatuḥśṛṅgām catuḥśṛṅge catuḥśṛṅgāḥ
Instrumentalcatuḥśṛṅgayā catuḥśṛṅgābhyām catuḥśṛṅgābhiḥ
Dativecatuḥśṛṅgāyai catuḥśṛṅgābhyām catuḥśṛṅgābhyaḥ
Ablativecatuḥśṛṅgāyāḥ catuḥśṛṅgābhyām catuḥśṛṅgābhyaḥ
Genitivecatuḥśṛṅgāyāḥ catuḥśṛṅgayoḥ catuḥśṛṅgāṇām
Locativecatuḥśṛṅgāyām catuḥśṛṅgayoḥ catuḥśṛṅgāsu

Adverb -catuḥśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria