Declension table of catuḥśṛṅga

Deva

NeuterSingularDualPlural
Nominativecatuḥśṛṅgam catuḥśṛṅge catuḥśṛṅgāṇi
Vocativecatuḥśṛṅga catuḥśṛṅge catuḥśṛṅgāṇi
Accusativecatuḥśṛṅgam catuḥśṛṅge catuḥśṛṅgāṇi
Instrumentalcatuḥśṛṅgeṇa catuḥśṛṅgābhyām catuḥśṛṅgaiḥ
Dativecatuḥśṛṅgāya catuḥśṛṅgābhyām catuḥśṛṅgebhyaḥ
Ablativecatuḥśṛṅgāt catuḥśṛṅgābhyām catuḥśṛṅgebhyaḥ
Genitivecatuḥśṛṅgasya catuḥśṛṅgayoḥ catuḥśṛṅgāṇām
Locativecatuḥśṛṅge catuḥśṛṅgayoḥ catuḥśṛṅgeṣu

Compound catuḥśṛṅga -

Adverb -catuḥśṛṅgam -catuḥśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria