Declension table of catuḥśṛṅga

Deva

MasculineSingularDualPlural
Nominativecatuḥśṛṅgaḥ catuḥśṛṅgau catuḥśṛṅgāḥ
Vocativecatuḥśṛṅga catuḥśṛṅgau catuḥśṛṅgāḥ
Accusativecatuḥśṛṅgam catuḥśṛṅgau catuḥśṛṅgān
Instrumentalcatuḥśṛṅgeṇa catuḥśṛṅgābhyām catuḥśṛṅgaiḥ catuḥśṛṅgebhiḥ
Dativecatuḥśṛṅgāya catuḥśṛṅgābhyām catuḥśṛṅgebhyaḥ
Ablativecatuḥśṛṅgāt catuḥśṛṅgābhyām catuḥśṛṅgebhyaḥ
Genitivecatuḥśṛṅgasya catuḥśṛṅgayoḥ catuḥśṛṅgāṇām
Locativecatuḥśṛṅge catuḥśṛṅgayoḥ catuḥśṛṅgeṣu

Compound catuḥśṛṅga -

Adverb -catuḥśṛṅgam -catuḥśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria