Declension table of ?catuḥsuvarṇaka

Deva

NeuterSingularDualPlural
Nominativecatuḥsuvarṇakam catuḥsuvarṇake catuḥsuvarṇakāni
Vocativecatuḥsuvarṇaka catuḥsuvarṇake catuḥsuvarṇakāni
Accusativecatuḥsuvarṇakam catuḥsuvarṇake catuḥsuvarṇakāni
Instrumentalcatuḥsuvarṇakena catuḥsuvarṇakābhyām catuḥsuvarṇakaiḥ
Dativecatuḥsuvarṇakāya catuḥsuvarṇakābhyām catuḥsuvarṇakebhyaḥ
Ablativecatuḥsuvarṇakāt catuḥsuvarṇakābhyām catuḥsuvarṇakebhyaḥ
Genitivecatuḥsuvarṇakasya catuḥsuvarṇakayoḥ catuḥsuvarṇakānām
Locativecatuḥsuvarṇake catuḥsuvarṇakayoḥ catuḥsuvarṇakeṣu

Compound catuḥsuvarṇaka -

Adverb -catuḥsuvarṇakam -catuḥsuvarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria