Declension table of ?catuḥsaptatā

Deva

FeminineSingularDualPlural
Nominativecatuḥsaptatā catuḥsaptate catuḥsaptatāḥ
Vocativecatuḥsaptate catuḥsaptate catuḥsaptatāḥ
Accusativecatuḥsaptatām catuḥsaptate catuḥsaptatāḥ
Instrumentalcatuḥsaptatayā catuḥsaptatābhyām catuḥsaptatābhiḥ
Dativecatuḥsaptatāyai catuḥsaptatābhyām catuḥsaptatābhyaḥ
Ablativecatuḥsaptatāyāḥ catuḥsaptatābhyām catuḥsaptatābhyaḥ
Genitivecatuḥsaptatāyāḥ catuḥsaptatayoḥ catuḥsaptatānām
Locativecatuḥsaptatāyām catuḥsaptatayoḥ catuḥsaptatāsu

Adverb -catuḥsaptatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria