Declension table of ?catuḥsaptātman

Deva

NeuterSingularDualPlural
Nominativecatuḥsaptātma catuḥsaptātmanī catuḥsaptātmāni
Vocativecatuḥsaptātman catuḥsaptātma catuḥsaptātmanī catuḥsaptātmāni
Accusativecatuḥsaptātma catuḥsaptātmanī catuḥsaptātmāni
Instrumentalcatuḥsaptātmanā catuḥsaptātmabhyām catuḥsaptātmabhiḥ
Dativecatuḥsaptātmane catuḥsaptātmabhyām catuḥsaptātmabhyaḥ
Ablativecatuḥsaptātmanaḥ catuḥsaptātmabhyām catuḥsaptātmabhyaḥ
Genitivecatuḥsaptātmanaḥ catuḥsaptātmanoḥ catuḥsaptātmanām
Locativecatuḥsaptātmani catuḥsaptātmanoḥ catuḥsaptātmasu

Compound catuḥsaptātma -

Adverb -catuḥsaptātma -catuḥsaptātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria