Declension table of ?catuḥsamudra

Deva

NeuterSingularDualPlural
Nominativecatuḥsamudram catuḥsamudre catuḥsamudrāṇi
Vocativecatuḥsamudra catuḥsamudre catuḥsamudrāṇi
Accusativecatuḥsamudram catuḥsamudre catuḥsamudrāṇi
Instrumentalcatuḥsamudreṇa catuḥsamudrābhyām catuḥsamudraiḥ
Dativecatuḥsamudrāya catuḥsamudrābhyām catuḥsamudrebhyaḥ
Ablativecatuḥsamudrāt catuḥsamudrābhyām catuḥsamudrebhyaḥ
Genitivecatuḥsamudrasya catuḥsamudrayoḥ catuḥsamudrāṇām
Locativecatuḥsamudre catuḥsamudrayoḥ catuḥsamudreṣu

Compound catuḥsamudra -

Adverb -catuḥsamudram -catuḥsamudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria