Declension table of ?catuḥsamudra

Deva

MasculineSingularDualPlural
Nominativecatuḥsamudraḥ catuḥsamudrau catuḥsamudrāḥ
Vocativecatuḥsamudra catuḥsamudrau catuḥsamudrāḥ
Accusativecatuḥsamudram catuḥsamudrau catuḥsamudrān
Instrumentalcatuḥsamudreṇa catuḥsamudrābhyām catuḥsamudraiḥ catuḥsamudrebhiḥ
Dativecatuḥsamudrāya catuḥsamudrābhyām catuḥsamudrebhyaḥ
Ablativecatuḥsamudrāt catuḥsamudrābhyām catuḥsamudrebhyaḥ
Genitivecatuḥsamudrasya catuḥsamudrayoḥ catuḥsamudrāṇām
Locativecatuḥsamudre catuḥsamudrayoḥ catuḥsamudreṣu

Compound catuḥsamudra -

Adverb -catuḥsamudram -catuḥsamudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria