Declension table of ?catuḥsāhasraka

Deva

NeuterSingularDualPlural
Nominativecatuḥsāhasrakam catuḥsāhasrake catuḥsāhasrakāṇi
Vocativecatuḥsāhasraka catuḥsāhasrake catuḥsāhasrakāṇi
Accusativecatuḥsāhasrakam catuḥsāhasrake catuḥsāhasrakāṇi
Instrumentalcatuḥsāhasrakeṇa catuḥsāhasrakābhyām catuḥsāhasrakaiḥ
Dativecatuḥsāhasrakāya catuḥsāhasrakābhyām catuḥsāhasrakebhyaḥ
Ablativecatuḥsāhasrakāt catuḥsāhasrakābhyām catuḥsāhasrakebhyaḥ
Genitivecatuḥsāhasrakasya catuḥsāhasrakayoḥ catuḥsāhasrakāṇām
Locativecatuḥsāhasrake catuḥsāhasrakayoḥ catuḥsāhasrakeṣu

Compound catuḥsāhasraka -

Adverb -catuḥsāhasrakam -catuḥsāhasrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria