Declension table of ?catuḥsādhanā

Deva

FeminineSingularDualPlural
Nominativecatuḥsādhanā catuḥsādhane catuḥsādhanāḥ
Vocativecatuḥsādhane catuḥsādhane catuḥsādhanāḥ
Accusativecatuḥsādhanām catuḥsādhane catuḥsādhanāḥ
Instrumentalcatuḥsādhanayā catuḥsādhanābhyām catuḥsādhanābhiḥ
Dativecatuḥsādhanāyai catuḥsādhanābhyām catuḥsādhanābhyaḥ
Ablativecatuḥsādhanāyāḥ catuḥsādhanābhyām catuḥsādhanābhyaḥ
Genitivecatuḥsādhanāyāḥ catuḥsādhanayoḥ catuḥsādhanānām
Locativecatuḥsādhanāyām catuḥsādhanayoḥ catuḥsādhanāsu

Adverb -catuḥsādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria