Declension table of ?catuḥsādhana

Deva

NeuterSingularDualPlural
Nominativecatuḥsādhanam catuḥsādhane catuḥsādhanāni
Vocativecatuḥsādhana catuḥsādhane catuḥsādhanāni
Accusativecatuḥsādhanam catuḥsādhane catuḥsādhanāni
Instrumentalcatuḥsādhanena catuḥsādhanābhyām catuḥsādhanaiḥ
Dativecatuḥsādhanāya catuḥsādhanābhyām catuḥsādhanebhyaḥ
Ablativecatuḥsādhanāt catuḥsādhanābhyām catuḥsādhanebhyaḥ
Genitivecatuḥsādhanasya catuḥsādhanayoḥ catuḥsādhanānām
Locativecatuḥsādhane catuḥsādhanayoḥ catuḥsādhaneṣu

Compound catuḥsādhana -

Adverb -catuḥsādhanam -catuḥsādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria