Declension table of ?catuḥsādhana

Deva

MasculineSingularDualPlural
Nominativecatuḥsādhanaḥ catuḥsādhanau catuḥsādhanāḥ
Vocativecatuḥsādhana catuḥsādhanau catuḥsādhanāḥ
Accusativecatuḥsādhanam catuḥsādhanau catuḥsādhanān
Instrumentalcatuḥsādhanena catuḥsādhanābhyām catuḥsādhanaiḥ catuḥsādhanebhiḥ
Dativecatuḥsādhanāya catuḥsādhanābhyām catuḥsādhanebhyaḥ
Ablativecatuḥsādhanāt catuḥsādhanābhyām catuḥsādhanebhyaḥ
Genitivecatuḥsādhanasya catuḥsādhanayoḥ catuḥsādhanānām
Locativecatuḥsādhane catuḥsādhanayoḥ catuḥsādhaneṣu

Compound catuḥsādhana -

Adverb -catuḥsādhanam -catuḥsādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria