Declension table of ?catuḥsaṅkara

Deva

NeuterSingularDualPlural
Nominativecatuḥsaṅkaram catuḥsaṅkare catuḥsaṅkarāṇi
Vocativecatuḥsaṅkara catuḥsaṅkare catuḥsaṅkarāṇi
Accusativecatuḥsaṅkaram catuḥsaṅkare catuḥsaṅkarāṇi
Instrumentalcatuḥsaṅkareṇa catuḥsaṅkarābhyām catuḥsaṅkaraiḥ
Dativecatuḥsaṅkarāya catuḥsaṅkarābhyām catuḥsaṅkarebhyaḥ
Ablativecatuḥsaṅkarāt catuḥsaṅkarābhyām catuḥsaṅkarebhyaḥ
Genitivecatuḥsaṅkarasya catuḥsaṅkarayoḥ catuḥsaṅkarāṇām
Locativecatuḥsaṅkare catuḥsaṅkarayoḥ catuḥsaṅkareṣu

Compound catuḥsaṅkara -

Adverb -catuḥsaṅkaram -catuḥsaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria