Declension table of ?catuḥsandhi

Deva

NeuterSingularDualPlural
Nominativecatuḥsandhi catuḥsandhinī catuḥsandhīni
Vocativecatuḥsandhi catuḥsandhinī catuḥsandhīni
Accusativecatuḥsandhi catuḥsandhinī catuḥsandhīni
Instrumentalcatuḥsandhinā catuḥsandhibhyām catuḥsandhibhiḥ
Dativecatuḥsandhine catuḥsandhibhyām catuḥsandhibhyaḥ
Ablativecatuḥsandhinaḥ catuḥsandhibhyām catuḥsandhibhyaḥ
Genitivecatuḥsandhinaḥ catuḥsandhinoḥ catuḥsandhīnām
Locativecatuḥsandhini catuḥsandhinoḥ catuḥsandhiṣu

Compound catuḥsandhi -

Adverb -catuḥsandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria