Declension table of ?catuḥṣaṣṭa

Deva

NeuterSingularDualPlural
Nominativecatuḥṣaṣṭam catuḥṣaṣṭe catuḥṣaṣṭāni
Vocativecatuḥṣaṣṭa catuḥṣaṣṭe catuḥṣaṣṭāni
Accusativecatuḥṣaṣṭam catuḥṣaṣṭe catuḥṣaṣṭāni
Instrumentalcatuḥṣaṣṭena catuḥṣaṣṭābhyām catuḥṣaṣṭaiḥ
Dativecatuḥṣaṣṭāya catuḥṣaṣṭābhyām catuḥṣaṣṭebhyaḥ
Ablativecatuḥṣaṣṭāt catuḥṣaṣṭābhyām catuḥṣaṣṭebhyaḥ
Genitivecatuḥṣaṣṭasya catuḥṣaṣṭayoḥ catuḥṣaṣṭānām
Locativecatuḥṣaṣṭe catuḥṣaṣṭayoḥ catuḥṣaṣṭeṣu

Compound catuḥṣaṣṭa -

Adverb -catuḥṣaṣṭam -catuḥṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria