Declension table of ?catu

Deva

MasculineSingularDualPlural
Nominativecatuḥ catū catavaḥ
Vocativecato catū catavaḥ
Accusativecatum catū catūn
Instrumentalcatunā catubhyām catubhiḥ
Dativecatave catubhyām catubhyaḥ
Ablativecatoḥ catubhyām catubhyaḥ
Genitivecatoḥ catvoḥ catūnām
Locativecatau catvoḥ catuṣu

Compound catu -

Adverb -catu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria